सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिषीष्ट / संवेथिषीष्ट
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
सव्ँवेथिषीरन् / संवेथिषीरन्
मध्यम
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
उत्तम
सव्ँवेथिषीय / संवेथिषीय
सव्ँवेथिषीवहि / संवेथिषीवहि
सव्ँवेथिषीमहि / संवेथिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिषीष्ट / संवेथिषीष्ट
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
सव्ँवेथिषीरन् / संवेथिषीरन्
मध्यम
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
उत्तम
सव्ँवेथिषीय / संवेथिषीय
सव्ँवेथिषीवहि / संवेथिषीवहि
सव्ँवेथिषीमहि / संवेथिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः