सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवर्कताम् / संवर्कताम्
सव्ँवर्केताम् / संवर्केताम्
सव्ँवर्कन्ताम् / संवर्कन्ताम्
मध्यम
सव्ँवर्कस्व / संवर्कस्व
सव्ँवर्केथाम् / संवर्केथाम्
सव्ँवर्कध्वम् / संवर्कध्वम्
उत्तम
सव्ँवर्कै / संवर्कै
सव्ँवर्कावहै / संवर्कावहै
सव्ँवर्कामहै / संवर्कामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवृक्यताम् / संवृक्यताम्
सव्ँवृक्येताम् / संवृक्येताम्
सव्ँवृक्यन्ताम् / संवृक्यन्ताम्
मध्यम
सव्ँवृक्यस्व / संवृक्यस्व
सव्ँवृक्येथाम् / संवृक्येथाम्
सव्ँवृक्यध्वम् / संवृक्यध्वम्
उत्तम
सव्ँवृक्यै / संवृक्यै
सव्ँवृक्यावहै / संवृक्यावहै
सव्ँवृक्यामहै / संवृक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः