सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किष्यते / संवर्किष्यते
सव्ँवर्किष्येते / संवर्किष्येते
सव्ँवर्किष्यन्ते / संवर्किष्यन्ते
मध्यम
सव्ँवर्किष्यसे / संवर्किष्यसे
सव्ँवर्किष्येथे / संवर्किष्येथे
सव्ँवर्किष्यध्वे / संवर्किष्यध्वे
उत्तम
सव्ँवर्किष्ये / संवर्किष्ये
सव्ँवर्किष्यावहे / संवर्किष्यावहे
सव्ँवर्किष्यामहे / संवर्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किष्यते / संवर्किष्यते
सव्ँवर्किष्येते / संवर्किष्येते
सव्ँवर्किष्यन्ते / संवर्किष्यन्ते
मध्यम
सव्ँवर्किष्यसे / संवर्किष्यसे
सव्ँवर्किष्येथे / संवर्किष्येथे
सव्ँवर्किष्यध्वे / संवर्किष्यध्वे
उत्तम
सव्ँवर्किष्ये / संवर्किष्ये
सव्ँवर्किष्यावहे / संवर्किष्यावहे
सव्ँवर्किष्यामहे / संवर्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः