सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवर्किष्यत
समवर्किष्येताम्
समवर्किष्यन्त
मध्यम
समवर्किष्यथाः
समवर्किष्येथाम्
समवर्किष्यध्वम्
उत्तम
समवर्किष्ये
समवर्किष्यावहि
समवर्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवर्किष्यत
समवर्किष्येताम्
समवर्किष्यन्त
मध्यम
समवर्किष्यथाः
समवर्किष्येथाम्
समवर्किष्यध्वम्
उत्तम
समवर्किष्ये
समवर्किष्यावहि
समवर्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः