सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किता / संवर्किता
सव्ँवर्कितारौ / संवर्कितारौ
सव्ँवर्कितारः / संवर्कितारः
मध्यम
सव्ँवर्कितासे / संवर्कितासे
सव्ँवर्कितासाथे / संवर्कितासाथे
सव्ँवर्किताध्वे / संवर्किताध्वे
उत्तम
सव्ँवर्किताहे / संवर्किताहे
सव्ँवर्कितास्वहे / संवर्कितास्वहे
सव्ँवर्कितास्महे / संवर्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किता / संवर्किता
सव्ँवर्कितारौ / संवर्कितारौ
सव्ँवर्कितारः / संवर्कितारः
मध्यम
सव्ँवर्कितासे / संवर्कितासे
सव्ँवर्कितासाथे / संवर्कितासाथे
सव्ँवर्किताध्वे / संवर्किताध्वे
उत्तम
सव्ँवर्किताहे / संवर्किताहे
सव्ँवर्कितास्वहे / संवर्कितास्वहे
सव्ँवर्कितास्महे / संवर्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः