सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँववृके / संववृके
सव्ँववृकाते / संववृकाते
सव्ँववृकिरे / संववृकिरे
मध्यम
सव्ँववृकिषे / संववृकिषे
सव्ँववृकाथे / संववृकाथे
सव्ँववृकिध्वे / संववृकिध्वे
उत्तम
सव्ँववृके / संववृके
सव्ँववृकिवहे / संववृकिवहे
सव्ँववृकिमहे / संववृकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँववृके / संववृके
सव्ँववृकाते / संववृकाते
सव्ँववृकिरे / संववृकिरे
मध्यम
सव्ँववृकिषे / संववृकिषे
सव्ँववृकाथे / संववृकाथे
सव्ँववृकिध्वे / संववृकिध्वे
उत्तम
सव्ँववृके / संववृके
सव्ँववृकिवहे / संववृकिवहे
सव्ँववृकिमहे / संववृकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः