सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवर्कते / संवर्कते
सव्ँवर्केते / संवर्केते
सव्ँवर्कन्ते / संवर्कन्ते
मध्यम
सव्ँवर्कसे / संवर्कसे
सव्ँवर्केथे / संवर्केथे
सव्ँवर्कध्वे / संवर्कध्वे
उत्तम
सव्ँवर्के / संवर्के
सव्ँवर्कावहे / संवर्कावहे
सव्ँवर्कामहे / संवर्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवृक्यते / संवृक्यते
सव्ँवृक्येते / संवृक्येते
सव्ँवृक्यन्ते / संवृक्यन्ते
मध्यम
सव्ँवृक्यसे / संवृक्यसे
सव्ँवृक्येथे / संवृक्येथे
सव्ँवृक्यध्वे / संवृक्यध्वे
उत्तम
सव्ँवृक्ये / संवृक्ये
सव्ँवृक्यावहे / संवृक्यावहे
सव्ँवृक्यामहे / संवृक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः