सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवर्कत
समवर्केताम्
समवर्कन्त
मध्यम
समवर्कथाः
समवर्केथाम्
समवर्कध्वम्
उत्तम
समवर्के
समवर्कावहि
समवर्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवृक्यत
समवृक्येताम्
समवृक्यन्त
मध्यम
समवृक्यथाः
समवृक्येथाम्
समवृक्यध्वम्
उत्तम
समवृक्ये
समवृक्यावहि
समवृक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः