सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घताम् / संवङ्घताम्
सव्ँवङ्घेताम् / संवङ्घेताम्
सव्ँवङ्घन्ताम् / संवङ्घन्ताम्
मध्यम
सव्ँवङ्घस्व / संवङ्घस्व
सव्ँवङ्घेथाम् / संवङ्घेथाम्
सव्ँवङ्घध्वम् / संवङ्घध्वम्
उत्तम
सव्ँवङ्घै / संवङ्घै
सव्ँवङ्घावहै / संवङ्घावहै
सव्ँवङ्घामहै / संवङ्घामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घ्यताम् / संवङ्घ्यताम्
सव्ँवङ्घ्येताम् / संवङ्घ्येताम्
सव्ँवङ्घ्यन्ताम् / संवङ्घ्यन्ताम्
मध्यम
सव्ँवङ्घ्यस्व / संवङ्घ्यस्व
सव्ँवङ्घ्येथाम् / संवङ्घ्येथाम्
सव्ँवङ्घ्यध्वम् / संवङ्घ्यध्वम्
उत्तम
सव्ँवङ्घ्यै / संवङ्घ्यै
सव्ँवङ्घ्यावहै / संवङ्घ्यावहै
सव्ँवङ्घ्यामहै / संवङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः