सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घते / संवङ्घते
सव्ँवङ्घेते / संवङ्घेते
सव्ँवङ्घन्ते / संवङ्घन्ते
मध्यम
सव्ँवङ्घसे / संवङ्घसे
सव्ँवङ्घेथे / संवङ्घेथे
सव्ँवङ्घध्वे / संवङ्घध्वे
उत्तम
सव्ँवङ्घे / संवङ्घे
सव्ँवङ्घावहे / संवङ्घावहे
सव्ँवङ्घामहे / संवङ्घामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घ्यते / संवङ्घ्यते
सव्ँवङ्घ्येते / संवङ्घ्येते
सव्ँवङ्घ्यन्ते / संवङ्घ्यन्ते
मध्यम
सव्ँवङ्घ्यसे / संवङ्घ्यसे
सव्ँवङ्घ्येथे / संवङ्घ्येथे
सव्ँवङ्घ्यध्वे / संवङ्घ्यध्वे
उत्तम
सव्ँवङ्घ्ये / संवङ्घ्ये
सव्ँवङ्घ्यावहे / संवङ्घ्यावहे
सव्ँवङ्घ्यामहे / संवङ्घ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः