सम् + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्खति / संवङ्खति
सव्ँवङ्खतः / संवङ्खतः
सव्ँवङ्खन्ति / संवङ्खन्ति
मध्यम
सव्ँवङ्खसि / संवङ्खसि
सव्ँवङ्खथः / संवङ्खथः
सव्ँवङ्खथ / संवङ्खथ
उत्तम
सव्ँवङ्खामि / संवङ्खामि
सव्ँवङ्खावः / संवङ्खावः
सव्ँवङ्खामः / संवङ्खामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्ख्यते / संवङ्ख्यते
सव्ँवङ्ख्येते / संवङ्ख्येते
सव्ँवङ्ख्यन्ते / संवङ्ख्यन्ते
मध्यम
सव्ँवङ्ख्यसे / संवङ्ख्यसे
सव्ँवङ्ख्येथे / संवङ्ख्येथे
सव्ँवङ्ख्यध्वे / संवङ्ख्यध्वे
उत्तम
सव्ँवङ्ख्ये / संवङ्ख्ये
सव्ँवङ्ख्यावहे / संवङ्ख्यावहे
सव्ँवङ्ख्यामहे / संवङ्ख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः