सम् + वङ्क् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्कते / संवङ्कते
सव्ँवङ्केते / संवङ्केते
सव्ँवङ्कन्ते / संवङ्कन्ते
मध्यम
सव्ँवङ्कसे / संवङ्कसे
सव्ँवङ्केथे / संवङ्केथे
सव्ँवङ्कध्वे / संवङ्कध्वे
उत्तम
सव्ँवङ्के / संवङ्के
सव्ँवङ्कावहे / संवङ्कावहे
सव्ँवङ्कामहे / संवङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्क्यते / संवङ्क्यते
सव्ँवङ्क्येते / संवङ्क्येते
सव्ँवङ्क्यन्ते / संवङ्क्यन्ते
मध्यम
सव्ँवङ्क्यसे / संवङ्क्यसे
सव्ँवङ्क्येथे / संवङ्क्येथे
सव्ँवङ्क्यध्वे / संवङ्क्यध्वे
उत्तम
सव्ँवङ्क्ये / संवङ्क्ये
सव्ँवङ्क्यावहे / संवङ्क्यावहे
सव्ँवङ्क्यामहे / संवङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः