सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवखिष्यति / संवखिष्यति
सव्ँवखिष्यतः / संवखिष्यतः
सव्ँवखिष्यन्ति / संवखिष्यन्ति
मध्यम
सव्ँवखिष्यसि / संवखिष्यसि
सव्ँवखिष्यथः / संवखिष्यथः
सव्ँवखिष्यथ / संवखिष्यथ
उत्तम
सव्ँवखिष्यामि / संवखिष्यामि
सव्ँवखिष्यावः / संवखिष्यावः
सव्ँवखिष्यामः / संवखिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवखिष्यते / संवखिष्यते
सव्ँवखिष्येते / संवखिष्येते
सव्ँवखिष्यन्ते / संवखिष्यन्ते
मध्यम
सव्ँवखिष्यसे / संवखिष्यसे
सव्ँवखिष्येथे / संवखिष्येथे
सव्ँवखिष्यध्वे / संवखिष्यध्वे
उत्तम
सव्ँवखिष्ये / संवखिष्ये
सव्ँवखिष्यावहे / संवखिष्यावहे
सव्ँवखिष्यामहे / संवखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः