सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवखति / संवखति
सव्ँवखतः / संवखतः
सव्ँवखन्ति / संवखन्ति
मध्यम
सव्ँवखसि / संवखसि
सव्ँवखथः / संवखथः
सव्ँवखथ / संवखथ
उत्तम
सव्ँवखामि / संवखामि
सव्ँवखावः / संवखावः
सव्ँवखामः / संवखामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवख्यते / संवख्यते
सव्ँवख्येते / संवख्येते
सव्ँवख्यन्ते / संवख्यन्ते
मध्यम
सव्ँवख्यसे / संवख्यसे
सव्ँवख्येथे / संवख्येथे
सव्ँवख्यध्वे / संवख्यध्वे
उत्तम
सव्ँवख्ये / संवख्ये
सव्ँवख्यावहे / संवख्यावहे
सव्ँवख्यामहे / संवख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः