सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवख्यात् / संवख्यात् / सव्ँवख्याद् / संवख्याद्
सव्ँवख्यास्ताम् / संवख्यास्ताम्
सव्ँवख्यासुः / संवख्यासुः
मध्यम
सव्ँवख्याः / संवख्याः
सव्ँवख्यास्तम् / संवख्यास्तम्
सव्ँवख्यास्त / संवख्यास्त
उत्तम
सव्ँवख्यासम् / संवख्यासम्
सव्ँवख्यास्व / संवख्यास्व
सव्ँवख्यास्म / संवख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवखिषीष्ट / संवखिषीष्ट
सव्ँवखिषीयास्ताम् / संवखिषीयास्ताम्
सव्ँवखिषीरन् / संवखिषीरन्
मध्यम
सव्ँवखिषीष्ठाः / संवखिषीष्ठाः
सव्ँवखिषीयास्थाम् / संवखिषीयास्थाम्
सव्ँवखिषीध्वम् / संवखिषीध्वम्
उत्तम
सव्ँवखिषीय / संवखिषीय
सव्ँवखिषीवहि / संवखिषीवहि
सव्ँवखिषीमहि / संवखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः