सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खेत् / संलिङ्खेत् / सल्ँलिङ्खेद् / संलिङ्खेद्
सल्ँलिङ्खेताम् / संलिङ्खेताम्
सल्ँलिङ्खेयुः / संलिङ्खेयुः
मध्यम
सल्ँलिङ्खेः / संलिङ्खेः
सल्ँलिङ्खेतम् / संलिङ्खेतम्
सल्ँलिङ्खेत / संलिङ्खेत
उत्तम
सल्ँलिङ्खेयम् / संलिङ्खेयम्
सल्ँलिङ्खेव / संलिङ्खेव
सल्ँलिङ्खेम / संलिङ्खेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्येत / संलिङ्ख्येत
सल्ँलिङ्ख्येयाताम् / संलिङ्ख्येयाताम्
सल्ँलिङ्ख्येरन् / संलिङ्ख्येरन्
मध्यम
सल्ँलिङ्ख्येथाः / संलिङ्ख्येथाः
सल्ँलिङ्ख्येयाथाम् / संलिङ्ख्येयाथाम्
सल्ँलिङ्ख्येध्वम् / संलिङ्ख्येध्वम्
उत्तम
सल्ँलिङ्ख्येय / संलिङ्ख्येय
सल्ँलिङ्ख्येवहि / संलिङ्ख्येवहि
सल्ँलिङ्ख्येमहि / संलिङ्ख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः