सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिष्यति / संलिङ्खिष्यति
सल्ँलिङ्खिष्यतः / संलिङ्खिष्यतः
सल्ँलिङ्खिष्यन्ति / संलिङ्खिष्यन्ति
मध्यम
सल्ँलिङ्खिष्यसि / संलिङ्खिष्यसि
सल्ँलिङ्खिष्यथः / संलिङ्खिष्यथः
सल्ँलिङ्खिष्यथ / संलिङ्खिष्यथ
उत्तम
सल्ँलिङ्खिष्यामि / संलिङ्खिष्यामि
सल्ँलिङ्खिष्यावः / संलिङ्खिष्यावः
सल्ँलिङ्खिष्यामः / संलिङ्खिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिष्यते / संलिङ्खिष्यते
सल्ँलिङ्खिष्येते / संलिङ्खिष्येते
सल्ँलिङ्खिष्यन्ते / संलिङ्खिष्यन्ते
मध्यम
सल्ँलिङ्खिष्यसे / संलिङ्खिष्यसे
सल्ँलिङ्खिष्येथे / संलिङ्खिष्येथे
सल्ँलिङ्खिष्यध्वे / संलिङ्खिष्यध्वे
उत्तम
सल्ँलिङ्खिष्ये / संलिङ्खिष्ये
सल्ँलिङ्खिष्यावहे / संलिङ्खिष्यावहे
सल्ँलिङ्खिष्यामहे / संलिङ्खिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः