सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खतुः / संलिलिङ्खतुः
सल्ँलिलिङ्खुः / संलिलिङ्खुः
मध्यम
सल्ँलिलिङ्खिथ / संलिलिङ्खिथ
सल्ँलिलिङ्खथुः / संलिलिङ्खथुः
सल्ँलिलिङ्ख / संलिलिङ्ख
उत्तम
सल्ँलिलिङ्ख / संलिलिङ्ख
सल्ँलिलिङ्खिव / संलिलिङ्खिव
सल्ँलिलिङ्खिम / संलिलिङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिलिङ्खाते / संलिलिङ्खाते
सल्ँलिलिङ्खिरे / संलिलिङ्खिरे
मध्यम
सल्ँलिलिङ्खिषे / संलिलिङ्खिषे
सल्ँलिलिङ्खाथे / संलिलिङ्खाथे
सल्ँलिलिङ्खिध्वे / संलिलिङ्खिध्वे
उत्तम
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिलिङ्खिवहे / संलिलिङ्खिवहे
सल्ँलिलिङ्खिमहे / संलिलिङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः