सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खति / संलिङ्खति
सल्ँलिङ्खतः / संलिङ्खतः
सल्ँलिङ्खन्ति / संलिङ्खन्ति
मध्यम
सल्ँलिङ्खसि / संलिङ्खसि
सल्ँलिङ्खथः / संलिङ्खथः
सल्ँलिङ्खथ / संलिङ्खथ
उत्तम
सल्ँलिङ्खामि / संलिङ्खामि
सल्ँलिङ्खावः / संलिङ्खावः
सल्ँलिङ्खामः / संलिङ्खामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यते / संलिङ्ख्यते
सल्ँलिङ्ख्येते / संलिङ्ख्येते
सल्ँलिङ्ख्यन्ते / संलिङ्ख्यन्ते
मध्यम
सल्ँलिङ्ख्यसे / संलिङ्ख्यसे
सल्ँलिङ्ख्येथे / संलिङ्ख्येथे
सल्ँलिङ्ख्यध्वे / संलिङ्ख्यध्वे
उत्तम
सल्ँलिङ्ख्ये / संलिङ्ख्ये
सल्ँलिङ्ख्यावहे / संलिङ्ख्यावहे
सल्ँलिङ्ख्यामहे / संलिङ्ख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः