सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समलिङ्खत् / समलिङ्खद्
समलिङ्खताम्
समलिङ्खन्
मध्यम
समलिङ्खः
समलिङ्खतम्
समलिङ्खत
उत्तम
समलिङ्खम्
समलिङ्खाव
समलिङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलिङ्ख्यत
समलिङ्ख्येताम्
समलिङ्ख्यन्त
मध्यम
समलिङ्ख्यथाः
समलिङ्ख्येथाम्
समलिङ्ख्यध्वम्
उत्तम
समलिङ्ख्ये
समलिङ्ख्यावहि
समलिङ्ख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः