सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यात् / संलिङ्ख्यात् / सल्ँलिङ्ख्याद् / संलिङ्ख्याद्
सल्ँलिङ्ख्यास्ताम् / संलिङ्ख्यास्ताम्
सल्ँलिङ्ख्यासुः / संलिङ्ख्यासुः
मध्यम
सल्ँलिङ्ख्याः / संलिङ्ख्याः
सल्ँलिङ्ख्यास्तम् / संलिङ्ख्यास्तम्
सल्ँलिङ्ख्यास्त / संलिङ्ख्यास्त
उत्तम
सल्ँलिङ्ख्यासम् / संलिङ्ख्यासम्
सल्ँलिङ्ख्यास्व / संलिङ्ख्यास्व
सल्ँलिङ्ख्यास्म / संलिङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिषीष्ट / संलिङ्खिषीष्ट
सल्ँलिङ्खिषीयास्ताम् / संलिङ्खिषीयास्ताम्
सल्ँलिङ्खिषीरन् / संलिङ्खिषीरन्
मध्यम
सल्ँलिङ्खिषीष्ठाः / संलिङ्खिषीष्ठाः
सल्ँलिङ्खिषीयास्थाम् / संलिङ्खिषीयास्थाम्
सल्ँलिङ्खिषीध्वम् / संलिङ्खिषीध्वम्
उत्तम
सल्ँलिङ्खिषीय / संलिङ्खिषीय
सल्ँलिङ्खिषीवहि / संलिङ्खिषीवहि
सल्ँलिङ्खिषीमहि / संलिङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः