सम् + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलेखति / संलेखति
सल्ँलेखतः / संलेखतः
सल्ँलेखन्ति / संलेखन्ति
मध्यम
सल्ँलेखसि / संलेखसि
सल्ँलेखथः / संलेखथः
सल्ँलेखथ / संलेखथ
उत्तम
सल्ँलेखामि / संलेखामि
सल्ँलेखावः / संलेखावः
सल्ँलेखामः / संलेखामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलिख्यते / संलिख्यते
सल्ँलिख्येते / संलिख्येते
सल्ँलिख्यन्ते / संलिख्यन्ते
मध्यम
सल्ँलिख्यसे / संलिख्यसे
सल्ँलिख्येथे / संलिख्येथे
सल्ँलिख्यध्वे / संलिख्यध्वे
उत्तम
सल्ँलिख्ये / संलिख्ये
सल्ँलिख्यावहे / संलिख्यावहे
सल्ँलिख्यामहे / संलिख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः