सम् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलाखिता / संलाखिता
सल्ँलाखितारौ / संलाखितारौ
सल्ँलाखितारः / संलाखितारः
मध्यम
सल्ँलाखितासि / संलाखितासि
सल्ँलाखितास्थः / संलाखितास्थः
सल्ँलाखितास्थ / संलाखितास्थ
उत्तम
सल्ँलाखितास्मि / संलाखितास्मि
सल्ँलाखितास्वः / संलाखितास्वः
सल्ँलाखितास्मः / संलाखितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलाखिता / संलाखिता
सल्ँलाखितारौ / संलाखितारौ
सल्ँलाखितारः / संलाखितारः
मध्यम
सल्ँलाखितासे / संलाखितासे
सल्ँलाखितासाथे / संलाखितासाथे
सल्ँलाखिताध्वे / संलाखिताध्वे
उत्तम
सल्ँलाखिताहे / संलाखिताहे
सल्ँलाखितास्वहे / संलाखितास्वहे
सल्ँलाखितास्महे / संलाखितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः