सम् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिष्यति / संलङ्घिष्यति
सल्ँलङ्घिष्यतः / संलङ्घिष्यतः
सल्ँलङ्घिष्यन्ति / संलङ्घिष्यन्ति
मध्यम
सल्ँलङ्घिष्यसि / संलङ्घिष्यसि
सल्ँलङ्घिष्यथः / संलङ्घिष्यथः
सल्ँलङ्घिष्यथ / संलङ्घिष्यथ
उत्तम
सल्ँलङ्घिष्यामि / संलङ्घिष्यामि
सल्ँलङ्घिष्यावः / संलङ्घिष्यावः
सल्ँलङ्घिष्यामः / संलङ्घिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घिष्यते / संलङ्घिष्यते
सल्ँलङ्घिष्येते / संलङ्घिष्येते
सल्ँलङ्घिष्यन्ते / संलङ्घिष्यन्ते
मध्यम
सल्ँलङ्घिष्यसे / संलङ्घिष्यसे
सल्ँलङ्घिष्येथे / संलङ्घिष्येथे
सल्ँलङ्घिष्यध्वे / संलङ्घिष्यध्वे
उत्तम
सल्ँलङ्घिष्ये / संलङ्घिष्ये
सल्ँलङ्घिष्यावहे / संलङ्घिष्यावहे
सल्ँलङ्घिष्यामहे / संलङ्घिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः