सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयोतेत / संयोतेत
सय्ँयोतेयाताम् / संयोतेयाताम्
सय्ँयोतेरन् / संयोतेरन्
मध्यम
सय्ँयोतेथाः / संयोतेथाः
सय्ँयोतेयाथाम् / संयोतेयाथाम्
सय्ँयोतेध्वम् / संयोतेध्वम्
उत्तम
सय्ँयोतेय / संयोतेय
सय्ँयोतेवहि / संयोतेवहि
सय्ँयोतेमहि / संयोतेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयुत्येत / संयुत्येत
सय्ँयुत्येयाताम् / संयुत्येयाताम्
सय्ँयुत्येरन् / संयुत्येरन्
मध्यम
सय्ँयुत्येथाः / संयुत्येथाः
सय्ँयुत्येयाथाम् / संयुत्येयाथाम्
सय्ँयुत्येध्वम् / संयुत्येध्वम्
उत्तम
सय्ँयुत्येय / संयुत्येय
सय्ँयुत्येवहि / संयुत्येवहि
सय्ँयुत्येमहि / संयुत्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः