सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयोतताम् / संयोतताम्
सय्ँयोतेताम् / संयोतेताम्
सय्ँयोतन्ताम् / संयोतन्ताम्
मध्यम
सय्ँयोतस्व / संयोतस्व
सय्ँयोतेथाम् / संयोतेथाम्
सय्ँयोतध्वम् / संयोतध्वम्
उत्तम
सय्ँयोतै / संयोतै
सय्ँयोतावहै / संयोतावहै
सय्ँयोतामहै / संयोतामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयुत्यताम् / संयुत्यताम्
सय्ँयुत्येताम् / संयुत्येताम्
सय्ँयुत्यन्ताम् / संयुत्यन्ताम्
मध्यम
सय्ँयुत्यस्व / संयुत्यस्व
सय्ँयुत्येथाम् / संयुत्येथाम्
सय्ँयुत्यध्वम् / संयुत्यध्वम्
उत्तम
सय्ँयुत्यै / संयुत्यै
सय्ँयुत्यावहै / संयुत्यावहै
सय्ँयुत्यामहै / संयुत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः