सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयोतिता / संयोतिता
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतितारः / संयोतितारः
मध्यम
सय्ँयोतितासे / संयोतितासे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतिताध्वे / संयोतिताध्वे
उत्तम
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतितास्महे / संयोतितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयोतिता / संयोतिता
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतितारः / संयोतितारः
मध्यम
सय्ँयोतितासे / संयोतितासे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतिताध्वे / संयोतिताध्वे
उत्तम
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतितास्महे / संयोतितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः