सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयोतते / संयोतते
सय्ँयोतेते / संयोतेते
सय्ँयोतन्ते / संयोतन्ते
मध्यम
सय्ँयोतसे / संयोतसे
सय्ँयोतेथे / संयोतेथे
सय्ँयोतध्वे / संयोतध्वे
उत्तम
सय्ँयोते / संयोते
सय्ँयोतावहे / संयोतावहे
सय्ँयोतामहे / संयोतामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयुत्यते / संयुत्यते
सय्ँयुत्येते / संयुत्येते
सय्ँयुत्यन्ते / संयुत्यन्ते
मध्यम
सय्ँयुत्यसे / संयुत्यसे
सय्ँयुत्येथे / संयुत्येथे
सय्ँयुत्यध्वे / संयुत्यध्वे
उत्तम
सय्ँयुत्ये / संयुत्ये
सय्ँयुत्यावहे / संयुत्यावहे
सय्ँयुत्यामहे / संयुत्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः