सम् + युङ्ग् धातुरूपाणि - युगिँ वर्जने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयुयुङ्ग / संयुयुङ्ग
सय्ँयुयुङ्गतुः / संयुयुङ्गतुः
सय्ँयुयुङ्गुः / संयुयुङ्गुः
मध्यम
सय्ँयुयुङ्गिथ / संयुयुङ्गिथ
सय्ँयुयुङ्गथुः / संयुयुङ्गथुः
सय्ँयुयुङ्ग / संयुयुङ्ग
उत्तम
सय्ँयुयुङ्ग / संयुयुङ्ग
सय्ँयुयुङ्गिव / संयुयुङ्गिव
सय्ँयुयुङ्गिम / संयुयुङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सय्ँयुयुङ्गे / संयुयुङ्गे
सय्ँयुयुङ्गाते / संयुयुङ्गाते
सय्ँयुयुङ्गिरे / संयुयुङ्गिरे
मध्यम
सय्ँयुयुङ्गिषे / संयुयुङ्गिषे
सय्ँयुयुङ्गाथे / संयुयुङ्गाथे
सय्ँयुयुङ्गिध्वे / संयुयुङ्गिध्वे
उत्तम
सय्ँयुयुङ्गे / संयुयुङ्गे
सय्ँयुयुङ्गिवहे / संयुयुङ्गिवहे
सय्ँयुयुङ्गिमहे / संयुयुङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः