सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मस्केत / संमस्केत
सम्मस्केयाताम् / संमस्केयाताम्
सम्मस्केरन् / संमस्केरन्
मध्यम
सम्मस्केथाः / संमस्केथाः
सम्मस्केयाथाम् / संमस्केयाथाम्
सम्मस्केध्वम् / संमस्केध्वम्
उत्तम
सम्मस्केय / संमस्केय
सम्मस्केवहि / संमस्केवहि
सम्मस्केमहि / संमस्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मस्क्येत / संमस्क्येत
सम्मस्क्येयाताम् / संमस्क्येयाताम्
सम्मस्क्येरन् / संमस्क्येरन्
मध्यम
सम्मस्क्येथाः / संमस्क्येथाः
सम्मस्क्येयाथाम् / संमस्क्येयाथाम्
सम्मस्क्येध्वम् / संमस्क्येध्वम्
उत्तम
सम्मस्क्येय / संमस्क्येय
सम्मस्क्येवहि / संमस्क्येवहि
सम्मस्क्येमहि / संमस्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः