सम् + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममस्किष्ट
सममस्किषाताम्
सममस्किषत
मध्यम
सममस्किष्ठाः
सममस्किषाथाम्
सममस्किढ्वम्
उत्तम
सममस्किषि
सममस्किष्वहि
सममस्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममस्कि
सममस्किषाताम्
सममस्किषत
मध्यम
सममस्किष्ठाः
सममस्किषाथाम्
सममस्किढ्वम्
उत्तम
सममस्किषि
सममस्किष्वहि
सममस्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः