सम् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थतु / संमन्थतु
सम्मन्थताम् / संमन्थताम्
सम्मन्थन्तु / संमन्थन्तु
मध्यम
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थ / संमन्थ
सम्मन्थतम् / संमन्थतम्
सम्मन्थत / संमन्थत
उत्तम
सम्मन्थानि / संमन्थानि
सम्मन्थाव / संमन्थाव
सम्मन्थाम / संमन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मथ्यताम् / संमथ्यताम्
सम्मथ्येताम् / संमथ्येताम्
सम्मथ्यन्ताम् / संमथ्यन्ताम्
मध्यम
सम्मथ्यस्व / संमथ्यस्व
सम्मथ्येथाम् / संमथ्येथाम्
सम्मथ्यध्वम् / संमथ्यध्वम्
उत्तम
सम्मथ्यै / संमथ्यै
सम्मथ्यावहै / संमथ्यावहै
सम्मथ्यामहै / संमथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः