सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गेत् / संबुङ्गेत् / सम्बुङ्गेद् / संबुङ्गेद्
सम्बुङ्गेताम् / संबुङ्गेताम्
सम्बुङ्गेयुः / संबुङ्गेयुः
मध्यम
सम्बुङ्गेः / संबुङ्गेः
सम्बुङ्गेतम् / संबुङ्गेतम्
सम्बुङ्गेत / संबुङ्गेत
उत्तम
सम्बुङ्गेयम् / संबुङ्गेयम्
सम्बुङ्गेव / संबुङ्गेव
सम्बुङ्गेम / संबुङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्येत / संबुङ्ग्येत
सम्बुङ्ग्येयाताम् / संबुङ्ग्येयाताम्
सम्बुङ्ग्येरन् / संबुङ्ग्येरन्
मध्यम
सम्बुङ्ग्येथाः / संबुङ्ग्येथाः
सम्बुङ्ग्येयाथाम् / संबुङ्ग्येयाथाम्
सम्बुङ्ग्येध्वम् / संबुङ्ग्येध्वम्
उत्तम
सम्बुङ्ग्येय / संबुङ्ग्येय
सम्बुङ्ग्येवहि / संबुङ्ग्येवहि
सम्बुङ्ग्येमहि / संबुङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः