सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्गतु / संबुङ्गतु
सम्बुङ्गताम् / संबुङ्गताम्
सम्बुङ्गन्तु / संबुङ्गन्तु
मध्यम
सम्बुङ्गतात् / संबुङ्गतात् / सम्बुङ्गताद् / संबुङ्गताद् / सम्बुङ्ग / संबुङ्ग
सम्बुङ्गतम् / संबुङ्गतम्
सम्बुङ्गत / संबुङ्गत
उत्तम
सम्बुङ्गानि / संबुङ्गानि
सम्बुङ्गाव / संबुङ्गाव
सम्बुङ्गाम / संबुङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्यताम् / संबुङ्ग्यताम्
सम्बुङ्ग्येताम् / संबुङ्ग्येताम्
सम्बुङ्ग्यन्ताम् / संबुङ्ग्यन्ताम्
मध्यम
सम्बुङ्ग्यस्व / संबुङ्ग्यस्व
सम्बुङ्ग्येथाम् / संबुङ्ग्येथाम्
सम्बुङ्ग्यध्वम् / संबुङ्ग्यध्वम्
उत्तम
सम्बुङ्ग्यै / संबुङ्ग्यै
सम्बुङ्ग्यावहै / संबुङ्ग्यावहै
सम्बुङ्ग्यामहै / संबुङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः