सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिष्यति / संबुङ्गिष्यति
सम्बुङ्गिष्यतः / संबुङ्गिष्यतः
सम्बुङ्गिष्यन्ति / संबुङ्गिष्यन्ति
मध्यम
सम्बुङ्गिष्यसि / संबुङ्गिष्यसि
सम्बुङ्गिष्यथः / संबुङ्गिष्यथः
सम्बुङ्गिष्यथ / संबुङ्गिष्यथ
उत्तम
सम्बुङ्गिष्यामि / संबुङ्गिष्यामि
सम्बुङ्गिष्यावः / संबुङ्गिष्यावः
सम्बुङ्गिष्यामः / संबुङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिष्यते / संबुङ्गिष्यते
सम्बुङ्गिष्येते / संबुङ्गिष्येते
सम्बुङ्गिष्यन्ते / संबुङ्गिष्यन्ते
मध्यम
सम्बुङ्गिष्यसे / संबुङ्गिष्यसे
सम्बुङ्गिष्येथे / संबुङ्गिष्येथे
सम्बुङ्गिष्यध्वे / संबुङ्गिष्यध्वे
उत्तम
सम्बुङ्गिष्ये / संबुङ्गिष्ये
सम्बुङ्गिष्यावहे / संबुङ्गिष्यावहे
सम्बुङ्गिष्यामहे / संबुङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः