सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गितारः / संबुङ्गितारः
मध्यम
सम्बुङ्गितासि / संबुङ्गितासि
सम्बुङ्गितास्थः / संबुङ्गितास्थः
सम्बुङ्गितास्थ / संबुङ्गितास्थ
उत्तम
सम्बुङ्गितास्मि / संबुङ्गितास्मि
सम्बुङ्गितास्वः / संबुङ्गितास्वः
सम्बुङ्गितास्मः / संबुङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गितारः / संबुङ्गितारः
मध्यम
सम्बुङ्गितासे / संबुङ्गितासे
सम्बुङ्गितासाथे / संबुङ्गितासाथे
सम्बुङ्गिताध्वे / संबुङ्गिताध्वे
उत्तम
सम्बुङ्गिताहे / संबुङ्गिताहे
सम्बुङ्गितास्वहे / संबुङ्गितास्वहे
सम्बुङ्गितास्महे / संबुङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः