सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समबुङ्गीत् / समबुङ्गीद्
समबुङ्गिष्टाम्
समबुङ्गिषुः
मध्यम
समबुङ्गीः
समबुङ्गिष्टम्
समबुङ्गिष्ट
उत्तम
समबुङ्गिषम्
समबुङ्गिष्व
समबुङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समबुङ्गि
समबुङ्गिषाताम्
समबुङ्गिषत
मध्यम
समबुङ्गिष्ठाः
समबुङ्गिषाथाम्
समबुङ्गिढ्वम्
उत्तम
समबुङ्गिषि
समबुङ्गिष्वहि
समबुङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः