सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गतुः / संबुबुङ्गतुः
सम्बुबुङ्गुः / संबुबुङ्गुः
मध्यम
सम्बुबुङ्गिथ / संबुबुङ्गिथ
सम्बुबुङ्गथुः / संबुबुङ्गथुः
सम्बुबुङ्ग / संबुबुङ्ग
उत्तम
सम्बुबुङ्ग / संबुबुङ्ग
सम्बुबुङ्गिव / संबुबुङ्गिव
सम्बुबुङ्गिम / संबुबुङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुबुङ्गाते / संबुबुङ्गाते
सम्बुबुङ्गिरे / संबुबुङ्गिरे
मध्यम
सम्बुबुङ्गिषे / संबुबुङ्गिषे
सम्बुबुङ्गाथे / संबुबुङ्गाथे
सम्बुबुङ्गिध्वे / संबुबुङ्गिध्वे
उत्तम
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुबुङ्गिवहे / संबुबुङ्गिवहे
सम्बुबुङ्गिमहे / संबुबुङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः