सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गति / संबुङ्गति
सम्बुङ्गतः / संबुङ्गतः
सम्बुङ्गन्ति / संबुङ्गन्ति
मध्यम
सम्बुङ्गसि / संबुङ्गसि
सम्बुङ्गथः / संबुङ्गथः
सम्बुङ्गथ / संबुङ्गथ
उत्तम
सम्बुङ्गामि / संबुङ्गामि
सम्बुङ्गावः / संबुङ्गावः
सम्बुङ्गामः / संबुङ्गामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्यते / संबुङ्ग्यते
सम्बुङ्ग्येते / संबुङ्ग्येते
सम्बुङ्ग्यन्ते / संबुङ्ग्यन्ते
मध्यम
सम्बुङ्ग्यसे / संबुङ्ग्यसे
सम्बुङ्ग्येथे / संबुङ्ग्येथे
सम्बुङ्ग्यध्वे / संबुङ्ग्यध्वे
उत्तम
सम्बुङ्ग्ये / संबुङ्ग्ये
सम्बुङ्ग्यावहे / संबुङ्ग्यावहे
सम्बुङ्ग्यामहे / संबुङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः