सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्यात् / संबुङ्ग्यात् / सम्बुङ्ग्याद् / संबुङ्ग्याद्
सम्बुङ्ग्यास्ताम् / संबुङ्ग्यास्ताम्
सम्बुङ्ग्यासुः / संबुङ्ग्यासुः
मध्यम
सम्बुङ्ग्याः / संबुङ्ग्याः
सम्बुङ्ग्यास्तम् / संबुङ्ग्यास्तम्
सम्बुङ्ग्यास्त / संबुङ्ग्यास्त
उत्तम
सम्बुङ्ग्यासम् / संबुङ्ग्यासम्
सम्बुङ्ग्यास्व / संबुङ्ग्यास्व
सम्बुङ्ग्यास्म / संबुङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिषीष्ट / संबुङ्गिषीष्ट
सम्बुङ्गिषीयास्ताम् / संबुङ्गिषीयास्ताम्
सम्बुङ्गिषीरन् / संबुङ्गिषीरन्
मध्यम
सम्बुङ्गिषीष्ठाः / संबुङ्गिषीष्ठाः
सम्बुङ्गिषीयास्थाम् / संबुङ्गिषीयास्थाम्
सम्बुङ्गिषीध्वम् / संबुङ्गिषीध्वम्
उत्तम
सम्बुङ्गिषीय / संबुङ्गिषीय
सम्बुङ्गिषीवहि / संबुङ्गिषीवहि
सम्बुङ्गिषीमहि / संबुङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः