सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्केत् / संबुक्केत् / सम्बुक्केद् / संबुक्केद्
सम्बुक्केताम् / संबुक्केताम्
सम्बुक्केयुः / संबुक्केयुः
मध्यम
सम्बुक्केः / संबुक्केः
सम्बुक्केतम् / संबुक्केतम्
सम्बुक्केत / संबुक्केत
उत्तम
सम्बुक्केयम् / संबुक्केयम्
सम्बुक्केव / संबुक्केव
सम्बुक्केम / संबुक्केम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्क्येत / संबुक्क्येत
सम्बुक्क्येयाताम् / संबुक्क्येयाताम्
सम्बुक्क्येरन् / संबुक्क्येरन्
मध्यम
सम्बुक्क्येथाः / संबुक्क्येथाः
सम्बुक्क्येयाथाम् / संबुक्क्येयाथाम्
सम्बुक्क्येध्वम् / संबुक्क्येध्वम्
उत्तम
सम्बुक्क्येय / संबुक्क्येय
सम्बुक्क्येवहि / संबुक्क्येवहि
सम्बुक्क्येमहि / संबुक्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः