सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्किष्यति / संबुक्किष्यति
सम्बुक्किष्यतः / संबुक्किष्यतः
सम्बुक्किष्यन्ति / संबुक्किष्यन्ति
मध्यम
सम्बुक्किष्यसि / संबुक्किष्यसि
सम्बुक्किष्यथः / संबुक्किष्यथः
सम्बुक्किष्यथ / संबुक्किष्यथ
उत्तम
सम्बुक्किष्यामि / संबुक्किष्यामि
सम्बुक्किष्यावः / संबुक्किष्यावः
सम्बुक्किष्यामः / संबुक्किष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्किष्यते / संबुक्किष्यते
सम्बुक्किष्येते / संबुक्किष्येते
सम्बुक्किष्यन्ते / संबुक्किष्यन्ते
मध्यम
सम्बुक्किष्यसे / संबुक्किष्यसे
सम्बुक्किष्येथे / संबुक्किष्येथे
सम्बुक्किष्यध्वे / संबुक्किष्यध्वे
उत्तम
सम्बुक्किष्ये / संबुक्किष्ये
सम्बुक्किष्यावहे / संबुक्किष्यावहे
सम्बुक्किष्यामहे / संबुक्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः