सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्कतुः / संबुबुक्कतुः
सम्बुबुक्कुः / संबुबुक्कुः
मध्यम
सम्बुबुक्किथ / संबुबुक्किथ
सम्बुबुक्कथुः / संबुबुक्कथुः
सम्बुबुक्क / संबुबुक्क
उत्तम
सम्बुबुक्क / संबुबुक्क
सम्बुबुक्किव / संबुबुक्किव
सम्बुबुक्किम / संबुबुक्किम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुबुक्के / संबुबुक्के
सम्बुबुक्काते / संबुबुक्काते
सम्बुबुक्किरे / संबुबुक्किरे
मध्यम
सम्बुबुक्किषे / संबुबुक्किषे
सम्बुबुक्काथे / संबुबुक्काथे
सम्बुबुक्किध्वे / संबुबुक्किध्वे
उत्तम
सम्बुबुक्के / संबुबुक्के
सम्बुबुक्किवहे / संबुबुक्किवहे
सम्बुबुक्किमहे / संबुबुक्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः