सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्कति / संबुक्कति
सम्बुक्कतः / संबुक्कतः
सम्बुक्कन्ति / संबुक्कन्ति
मध्यम
सम्बुक्कसि / संबुक्कसि
सम्बुक्कथः / संबुक्कथः
सम्बुक्कथ / संबुक्कथ
उत्तम
सम्बुक्कामि / संबुक्कामि
सम्बुक्कावः / संबुक्कावः
सम्बुक्कामः / संबुक्कामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्क्यते / संबुक्क्यते
सम्बुक्क्येते / संबुक्क्येते
सम्बुक्क्यन्ते / संबुक्क्यन्ते
मध्यम
सम्बुक्क्यसे / संबुक्क्यसे
सम्बुक्क्येथे / संबुक्क्येथे
सम्बुक्क्यध्वे / संबुक्क्यध्वे
उत्तम
सम्बुक्क्ये / संबुक्क्ये
सम्बुक्क्यावहे / संबुक्क्यावहे
सम्बुक्क्यामहे / संबुक्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः