सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्क्यात् / संबुक्क्यात् / सम्बुक्क्याद् / संबुक्क्याद्
सम्बुक्क्यास्ताम् / संबुक्क्यास्ताम्
सम्बुक्क्यासुः / संबुक्क्यासुः
मध्यम
सम्बुक्क्याः / संबुक्क्याः
सम्बुक्क्यास्तम् / संबुक्क्यास्तम्
सम्बुक्क्यास्त / संबुक्क्यास्त
उत्तम
सम्बुक्क्यासम् / संबुक्क्यासम्
सम्बुक्क्यास्व / संबुक्क्यास्व
सम्बुक्क्यास्म / संबुक्क्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्किषीष्ट / संबुक्किषीष्ट
सम्बुक्किषीयास्ताम् / संबुक्किषीयास्ताम्
सम्बुक्किषीरन् / संबुक्किषीरन्
मध्यम
सम्बुक्किषीष्ठाः / संबुक्किषीष्ठाः
सम्बुक्किषीयास्थाम् / संबुक्किषीयास्थाम्
सम्बुक्किषीध्वम् / संबुक्किषीध्वम्
उत्तम
सम्बुक्किषीय / संबुक्किषीय
सम्बुक्किषीवहि / संबुक्किषीवहि
सम्बुक्किषीमहि / संबुक्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः