सम् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नङ्खिता / संनङ्खिता
सन्नङ्खितारौ / संनङ्खितारौ
सन्नङ्खितारः / संनङ्खितारः
मध्यम
सन्नङ्खितासि / संनङ्खितासि
सन्नङ्खितास्थः / संनङ्खितास्थः
सन्नङ्खितास्थ / संनङ्खितास्थ
उत्तम
सन्नङ्खितास्मि / संनङ्खितास्मि
सन्नङ्खितास्वः / संनङ्खितास्वः
सन्नङ्खितास्मः / संनङ्खितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नङ्खिता / संनङ्खिता
सन्नङ्खितारौ / संनङ्खितारौ
सन्नङ्खितारः / संनङ्खितारः
मध्यम
सन्नङ्खितासे / संनङ्खितासे
सन्नङ्खितासाथे / संनङ्खितासाथे
सन्नङ्खिताध्वे / संनङ्खिताध्वे
उत्तम
सन्नङ्खिताहे / संनङ्खिताहे
सन्नङ्खितास्वहे / संनङ्खितास्वहे
सन्नङ्खितास्महे / संनङ्खितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः