सम् + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्थङ्कतात् / संथङ्कतात् / सन्थङ्कताद् / संथङ्कताद् / सन्थङ्कतु / संथङ्कतु
सन्थङ्कताम् / संथङ्कताम्
सन्थङ्कन्तु / संथङ्कन्तु
मध्यम
सन्थङ्कतात् / संथङ्कतात् / सन्थङ्कताद् / संथङ्कताद् / सन्थङ्क / संथङ्क
सन्थङ्कतम् / संथङ्कतम्
सन्थङ्कत / संथङ्कत
उत्तम
सन्थङ्कानि / संथङ्कानि
सन्थङ्काव / संथङ्काव
सन्थङ्काम / संथङ्काम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्थङ्क्यताम् / संथङ्क्यताम्
सन्थङ्क्येताम् / संथङ्क्येताम्
सन्थङ्क्यन्ताम् / संथङ्क्यन्ताम्
मध्यम
सन्थङ्क्यस्व / संथङ्क्यस्व
सन्थङ्क्येथाम् / संथङ्क्येथाम्
सन्थङ्क्यध्वम् / संथङ्क्यध्वम्
उत्तम
सन्थङ्क्यै / संथङ्क्यै
सन्थङ्क्यावहै / संथङ्क्यावहै
सन्थङ्क्यामहै / संथङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः