सम् + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समत्वङ्गत् / समत्वङ्गद्
समत्वङ्गताम्
समत्वङ्गन्
मध्यम
समत्वङ्गः
समत्वङ्गतम्
समत्वङ्गत
उत्तम
समत्वङ्गम्
समत्वङ्गाव
समत्वङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समत्वङ्ग्यत
समत्वङ्ग्येताम्
समत्वङ्ग्यन्त
मध्यम
समत्वङ्ग्यथाः
समत्वङ्ग्येथाम्
समत्वङ्ग्यध्वम्
उत्तम
समत्वङ्ग्ये
समत्वङ्ग्यावहि
समत्वङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः