सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकाते / संतुत्रौकाते
सन्तुत्रौकिरे / संतुत्रौकिरे
मध्यम
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
उत्तम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकाते / संतुत्रौकाते
सन्तुत्रौकिरे / संतुत्रौकिरे
मध्यम
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
उत्तम
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः