सम् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रौकते / संत्रौकते
सन्त्रौकेते / संत्रौकेते
सन्त्रौकन्ते / संत्रौकन्ते
मध्यम
सन्त्रौकसे / संत्रौकसे
सन्त्रौकेथे / संत्रौकेथे
सन्त्रौकध्वे / संत्रौकध्वे
उत्तम
सन्त्रौके / संत्रौके
सन्त्रौकावहे / संत्रौकावहे
सन्त्रौकामहे / संत्रौकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रौक्यते / संत्रौक्यते
सन्त्रौक्येते / संत्रौक्येते
सन्त्रौक्यन्ते / संत्रौक्यन्ते
मध्यम
सन्त्रौक्यसे / संत्रौक्यसे
सन्त्रौक्येथे / संत्रौक्येथे
सन्त्रौक्यध्वे / संत्रौक्यध्वे
उत्तम
सन्त्रौक्ये / संत्रौक्ये
सन्त्रौक्यावहे / संत्रौक्यावहे
सन्त्रौक्यामहे / संत्रौक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः